वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अग्निः ऋषि: सुतंभर आत्रेयः छन्द: गायत्री स्वर: षड्जः काण्ड:

अ꣣ग्ने꣡ स्तोमं꣢꣯ मनामहे सि꣣ध्र꣢म꣣द्य꣡ दि꣢वि꣣स्पृ꣡शः꣢ । दे꣣व꣡स्य꣢ द्रविण꣣स्य꣡वः꣢ ॥१४०५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशः । देवस्य द्रविणस्यवः ॥१४०५॥

मन्त्र उच्चारण
पद पाठ

अ꣣ग्नेः꣢ । स्तो꣡म꣢꣯म् । म꣣नामहे । सिध्र꣢म् । अ꣣द्य꣢ । अ꣣ । द्य꣢ । दि꣣विस्पृ꣡शः꣢ । दि꣣वि । स्पृ꣡शः꣢꣯ । दे꣣व꣡स्य꣢ । द्र꣣विणस्य꣡वः꣢ ॥१४०५॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1405 | (कौथोम) 6 » 2 » 10 » 1 | (रानायाणीय) 12 » 4 » 1 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में परमात्मा की स्तुति का विषय है।

पदार्थान्वयभाषाः -

(द्रविणस्यवः) धन और बल की कामनावाले हम (अद्य) आज (दिविस्पृशः) तेज में प्रवेश करानेवाले, (देवस्य) तेजस्वी (अग्नेः)अग्रनायक परमात्मा के (सिध्रम्) स्वभाव-सिद्ध (स्तोमम्) गुण-समूह का (मनामहे) बार-बार गान करते हैं ॥१॥

भावार्थभाषाः -

परमेश्वर की उपासना से और उसके गुणगान से मनुष्य आध्यात्मिक ऐश्वर्य तथा आत्मबल प्राप्त कर लेता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ परमात्मस्तुतिविषयमाह।

पदार्थान्वयभाषाः -

(द्रविणस्यवः) धनबलकामाः वयम्। [द्रविणः धनं बलं वा कामयन्ते ये ते द्रविणस्यवः। द्रविणम् शब्दाद् आत्मन इच्छायामर्थे क्यचि ‘क्याच्छन्दसि’ अ० ३।२।१७० इति उ प्रत्ययः।] (अद्य) अस्मिन् दिने (दिविस्पृशः) दिवि तेजसि स्पर्शयति प्रवेशयति यः तस्य (देवस्य) तेजस्विनः (अग्नेः) अग्रनायकस्य परमात्मनः (सिध्रम्) स्वभावसिद्धम् (स्तोमम्) गुणसमूहम् (मनामहे) मुहुर्मुहुर्गायामः। [म्ना अभ्यासे, पाघ्राध्मास्थाम्ना०। अ० ७।३।७८ इति धातोर्मनादेशः, व्यत्ययेनात्मनेपदम्] ॥१॥२

भावार्थभाषाः -

परमेश्वरस्योपासनया तदीयगुणगानेन च मनुष्य आध्यात्मिकमैश्वर्यमात्मबलं च प्राप्नोति ॥१॥